Sunday, May 29, 2022

Usnishavijaya Mantra

Recently I saw this prayer book at the Jade Emperor temple and got a strong attraction to the Usnishavijaya mantra. I will present the mantra below. Please note the name is sometimes spelled with a “h”, as in “Ushnishavijaya”. Or, the “Vijaya” could be a separate word. This is just for your noting. Usnisavijaya is known as "Fwo Ding Zun Sheng" in Chinese Mahayana Buddhism. As I mentioned, I found the dharani in a prayer liturgy book (version 1 below). The deity probably originated from India, then spread to Tibet and then entered China. I'm just making a good guess but I could be wrong. Along the way, the words of the mantra got adapted or transliterated into Chinese language. And you know, how languages evolved and changed through the centuries. Even when it entered Tibet, there were most likely som evolution too in this dharani/long mantra. But it's okay, you can refer to the Tibetan version (i.e. Namgyalma mantra) in the next blog post.   

Version 1

namo bhagavate trailokya prativiśiṣṭāya buddhāya bhagavate.

tadyathā.

oṃ

viśodhaya viśodhaya. asamasama

samantavabhāsa spharaṇa gati gahana svabhāva viśuddhe.

abhiṣiñcatu māṃ. sugata vara vacana. amṛtābhiṣekai mahā mantrapadai.

āhara āhara āyuḥ sandhāraṇi. śodhaya śodhaya gagana viśuddhe.

uṣṇīṣa vijaya viśuddhe sahasraraśmi sañcodite.

sarva tathāgatāvalokani ṣaṭpāramitā paripūraṇi.

sarva tathāgata mati daśa bhūmi pratiṣṭhite.

sarva tathāgata hṛdaya adhiṣṭhānādhiṣṭhita mahāmudre.

vajra kāya saṃhatana viśuddhe.

sarvāvaraṇāpāyadurgati pari viśuddhe. pratinivartaya āyuḥ śuddhe.

samayādhiṣṭhite. maṇi maṇi mahā maṇi.

tathatā bhūta koṭi pariśuddhe. visphuṭa buddhi śuddhe.

jaya jaya. vijaya vijaya. smara smara. sarva buddhādhiṣṭhita śuddhe.

vajre vajragarbhe vajraṃ bhavatu mama śarīraṃ.

sarva sattvānāṃ ca kāya pari viśuddhe. sarva gati pariśuddhe.

sarva tathāgata siñca me samāśvāsayantu.

sarva tathāgata samāśvāsādhiṣṭhite.

budhya budhya. vibudhya vibudhya.

bodhaya bodhaya. vibodhaya vibodhaya. samanta pariśuddhe.

sarva tathāgata hṛdayādhiṣṭhānādhiṣṭhita mahāmudre svāhā.


Version 2

namo bhagavate trailokya prativiśiṣṭāya buddhāya bhagavate

tadyathā oṃ viśodhaya viśodhaya

asamasama samanta avabhāsa spharaṇa gati gahana svabhāva viśuddhe

abhiṣiñcatu māṃ

sugata vara vacana

amṛta abhiṣeke mahāmantra pāne

āhara āhara āyuḥ sandhāraṇi

śodhaya śodhaya gagana viśuddhe

uṣṇīṣa vijaya viśuddhe

sahasraraśmi sañcodite

sarva tathāgata avalokana ṣaṭpāramitā paripūraṇi

sarva tathāgata hṛdaya adhiṣṭhāna adhiṣṭhita mahāmudre

vajrakāya saharaṇa viśuddhe

sarva āvaraṇa apāya durgati pariviśuddhe

pratinirvartaya āyuḥ śuddhe

samaya adhiṣṭhite maṇi maṇi mahāmaṇi

tathātā bhūta koṭi pariśuddhe

visphuṭa buddhi śuddhe

jaya jaya vijaya vijaya smara smara

sarva buddha adhiṣṭhita śuddhe

vajre vajra garbhe vajraṃ bhavatu mama śarīraṁ

sarva sattvānāṁ ca kāya pariviśuddhe

sarva gati pariśuddhe

sarva tathāgatāśca me sama āśvāsayantu

sarva tathāgata sama āśvāsa adhiṣṭhite

budhya budhya vibudhya vibudhya

bodhaya bodhaya vibodhaya vibodhaya

samanta pariśuddhe

sarva tathāgata hṛdaya adhiṣṭhāna adhiṣṭhita mahāmudre svāhā

These are 2 versions of the Usnishavijaya mantra, but there could be more. I got these from Wikipedia. Usnishavijaya is also known as Namgyalma in Tibetan tradition. But the mantra is somewhat different. I will post the Namgyalma mantra in another post. It is taught that the Usnishavijaya mantra is a very powerful mantra. It’s said that if you recite the mantra 21 times and blow it into a small lump of soil, and if you throw the soil to a ghost/spirit, the latter will immediately be liberated from its miserable existence.  There’s a story of one guy who goes around graves to do just that. He did this after a monk taught him this mantra and was rid of a ghost that had been stalking him. It was stalking him because he dug out some the grave of that dead person and took some things buried inside the grave. The monk saw the ghost after noticing this man has a black aura around him. It does not matter if the being has taken rebirth. Wherever he/she is, he/she will be better off. After the ghosts in the graves were liberated, the ghosts followed him.... But this time, they were following him as benefactors. They helped him. The man had a bright aura around him. So, this mantra is very beneficial! 

If you like this post, I suggest you read another. https://buddha-and-me.blogspot.com/2012/03/daimoku-is-part-of-buddhism.html

#usnishavijaya #mantra #namgyalma

No comments: